श्री राम अनन्याष्टकम्



तातो माता बन्धुर्न दाता , पुत्रो   पुत्री भृत्यो   भर्ता
  जाया   विद्या वृत्तिर्ममैव , गतिस्त्वं गतिस्त्वं त्वमेकः श्रीराम
भवाब्धावपारे महादुःख भीरुः , प्रपात प्रकामी प्रलोभी प्रमतः
कुसंस्कार - प्रबद्धः सदाहं, गतिस्त्वं गतिस्त्वं त्वमेकः श्रीराम २॥
जानामि दानं योगं ध्यानम् जानामि तत्रं मंत्र यन्त्रम्
जानामि न्यासं पूजां कर्मम्, गतिस्त्वं गतिस्त्वं त्वमेकः श्रीराम॥
जानामि पुण्यं जानामि तीर्थम् , जानामि मुक्तिं तपो वा कदाचित्
जानामि भक्तिं व्रतं वापि नाथ , गतिस्त्वं गतिस्त्वं त्वमेकः श्रीराम॥
कुकर्मी कुसंगी कुबुद्धिः कुदासः , कुलाचारहीनः कदाचारलीनः
कुदृष्टि कुवाक्यप्रबन्धः सदाहं , गतिस्त्वं गतिस्त्वं त्वमेकः श्रीराम॥ ५॥
ब्रजेशं रमेशं महेशं सुरेशं, दिनेशं निशीथेश्वरं वा कदाचित्
जानामि चान्यत सदाहं शरण्यं , गतिस्त्वं गतिस्त्वं त्वमेकः श्रीराम॥
विवादे विषादे प्रमादे प्रवासे , जले चानले पर्वते शत्रुमध्ये
अरण्ये शरण्ये सदा त्वं प्रपाहि , गतिस्त्वं गतिस्त्वं त्वमेकः श्रीराम॥ ७॥
अनाथो दरिद्रो जरारोगयुक्तो , महाक्षीणदीनः सदाचाडयवक्त्रः
विपत्तौ प्रविष्टः प्रणष्टः सदाहं , गतिस्त्वं गतिस्त्वं त्वमेकः श्रीराम॥८॥
                प्रोक्तं रामाष्टकम् दिव्यं प्रेम्णा श्रीराम सन्निधौ
                ये  पठन्ति प्रातरूत्थाय तेषां रामः प्रसीदति

No comments:

Post a Comment